sarve mantriṇaḥ

Change script:

sarve mantriṇo rājānaṃ gatāḥ. sarve mantriṇo viśvāmitraṃ dṛṣṭvā mahā­rājaṃ gatāḥ.

sarve mantriṇaḥ:

rājan!

daśarathaḥ sarvān mantriṇaḥ paśyati. sarve rāja­mantriṇaḥ priyā daśarathasya. daśarathaś ca priyaḥ sarveṣāṃ rāja­mantriṇām.

daśarathaḥ sarvān mantriṇaḥ paśyan sukhito bhavati.

daśarathaḥ:

kasmād yūyaṃ mām āgatāḥ? yūyaṃ kasmān māṃ draṣṭum icchatha? ka āgataḥ?

kiṃ rājā māṃ draṣṭum āgataḥ? kiṃ nāgaro mām āgato draṣṭum?

sarve mantriṇaḥ:

munir nagarīm āgataḥ. munir vanād āgataḥ. munis tvāṃ draṣṭum āgataḥ.

daśarathaḥ:

ko munir mām icchati draṣṭum? ko munir nagarīm āgato vanāt?

sarve mantriṇaḥ:

viśvāmitras tvāṃ draṣṭum āgataḥ. viśvāmitra āgato vanād ayodhyām.

rājā daśarathaḥ sukhitaḥ.

daśarathaḥ:

viśvāmitro mahān muniḥ! āgacchata, sarve! ahaṃ mahāntaṃ muniṃ viśvāmitraṃ draṣṭum icchāmi.

daśaratho mahāntaṃ muniṃ gacchati. daśarathaḥ sarve ca mantriṇo mahā­muniṃ draṣṭuṃ gacchanti.

daśaratho muniṃ dṛṣṭvā sukhito bhavati. sarve mantriṇo mahāntaṃ muniṃ dṛṣṭvā sukhitā bhavanti.

vasiṣṭhaś ca viśvāmitraṃ draṣṭuṃ gacchati. vasiṣṭhaḥ sukhito bhavati dṛṣṭvā mahāntaṃ munim.

vasiṣṭhaḥ kaḥ? vasiṣṭho muniḥ. kintu vasiṣṭho na vane vasati. vasiṣṭho 'yodhyāyāṃ vasati.