viśvāmitraḥ kim icchati?

Change script:

daśaratho viśvāmitraṃ mahāntaṃ muniṃ gataḥ.

daśarathaḥ:

viśvāmitra! mahā­mune! ahaṃ sukhitaḥ. ahaṃ tava darśanāt sukhitaḥ.

viśvāmitraḥ:

rājan daśaratha! ahaṃ sukhitas tava darśanāt.

daśarathaḥ:

tvaṃ kim icchasi, mune? tvaṃ kasmād ayodhyām āgataḥ?

kim icchati mahā­muniḥ?

viśvāmitraḥ:

rājan, ahaṃ vasāmi vane. ahaṃ bahavaś ca munayo vane vasāmaḥ.

viśvāmitraḥ:

ahaṃ yajñaṃ yaṣṭum icchāmi. sarve vayaṃ yajñaṃ yaṣṭum icchāmaḥ. vayaṃ yajñaṃ vane yaṣṭum icchāmaḥ.

kintu bahavo rākṣasā vane vasanti. bahavo balavanto rākṣasā vane vasanti.

viśvāmitraḥ:

ahaṃ na sukhitaḥ. ahaṃ na yajñaṃ yaṣṭuṃ śaknomi. sarve rākṣasā mārayitavyāḥ.

sarveṣu rākṣaseṣu mṛteṣu, vayaṃ yajñaṃ yaṣṭuṃ śakṣyāmaḥ. sarveṣu rākṣaseṣu mṛteṣu, ahaṃ sukhito bhaviṣyāmi. sarve vayaṃ sukhitā bhaviṣyāmaḥ.

viśvāmitraḥ:

rājan, rāmas tava putraḥ. rāmo balavān. rāmo balavān rāja­putraḥ.

rāmaḥ sarvān vanasya rākṣasān mārayituṃ śaknoti.

viśvāmitraḥ:

rāmeṇa sarve vanasya rākṣasā mārayitavyāḥ.

ahaṃ rāmam icchāmi. dehi tava putram, rājan. dehi tava balavantaṃ putram.

ahaṃ rāmaś ca vanaṃ gamiṣyāvaḥ. rāmo vanaṃ gatvā sarvān rākṣasān mārayiṣyati.

kintu daśaratho na sukhī. daśaratho bhītaḥ. daśarathaḥ kasmād bhītaḥ?