daśaratho bhītaḥ

Change script:

daśaratho bhayaṃ gataḥ. daśaratho mahad bhayaṃ gataḥ.

rāmo balavān rāja­putraḥ. kintu rāmo daśarathasya priyatamaḥ putraḥ.

daśaratho na rāmaṃ vanaṃ gamayitum icchati.

kasmāt? rāmo vanaṃ gatvā bahūn balavato rākṣasān drakṣyati.

kiṃ rāmo vane mariṣyate? daśaratho na jānāti. daśaratho na jñātum icchati.

daśaratho rāmaṃ na gamayitum icchati bahūn balavato rākṣasān. daśaratho na rāmaṃ vanaṃ gamayitum icchati.

daśarathaḥ:

mahā­mune! tvaṃ rāmam icchasi. kintv ahaṃ na rāmaṃ vanaṃ gamayitum icchāmi. rāmo mama priyaḥ putraḥ.

rāmo yoddhuṃ śaknoti. kintu rāmo bahubhir balavadbhī rākṣasaiḥ saha na yoddhuṃ śaknoti.

ahaṃ na rāmaṃ dāsyāmi.

daśarathaḥ:

rāmo mriyeta. rāmo vane mriyeta. bahavo balavanto rākṣasā rāmaṃ mārayeyuḥ.

ahaṃ na rāmaṃ dātum icchāmi.

daśarathaḥ:

ahaṃ balavān rājā. ahaṃ balavān yodhaḥ. ahaṃ vanaṃ gamiṣyāmi.

ahaṃ yoddhuṃ śaknomi. ahaṃ bahubhir balavadbhī rākṣasaiḥ saha yoddhuṃ śaknomi. ahaṃ sarvān vana­rākṣasān mārayituṃ śaknomi.

bahavaś ca nāgarā balavanto yodhāḥ. ahaṃ bahubhir yodhaiḥ saha vanaṃ gamiṣyāmi. sarve vayaṃ sarvān vana­rākṣasān mārayiṣyāmaḥ.

kintv ahaṃ na rāmaṃ dāsyāmi.

daśarathaḥ:

ahaṃ tubhyaṃ gamiṣyāmi vanam. ahaṃ tubhyaṃ sarvān rākṣasān mārayiṣyāmi.

tvaṃ yajñaṃ yaṣṭuṃ śakṣyasi. sarveṣu rākṣaseṣu mṛteṣu, tvaṃ yajñaṃ yaṣṭuṃ śakṣyasi.

kintv ahaṃ na rāmaṃ tubhyaṃ dāsyāmi.