māricaḥ subāhuś ca

Change script:

daśarathaḥ:

rāmo mama priyatamaḥ putraḥ. ahaṃ na rāmaṃ vanaṃ gamayitum icchāmi.

ahaṃ na rāmaṃ dāsyāmi. ahaṃ na dāsyāmi mama priyatamaṃ putram.

ke rākṣasā vane vasanti? rāmeṇa kena saha yoddhavyam?

viśvāmitraḥ:

rāvaṇo balavān rākṣasaḥ. rāvaṇo rājā bahūnāṃ balavatāṃ rākṣasānām.

kintu rāvaṇo na vasati vane. rāvaṇo vasati laṅkāyām. laṅkā mahatī nagarī. rāvaṇo vasati laṅkāyāṃ mahatyāṃ nagaryām.

viśvāmitraḥ:

rāvaṇo rājā mārīcasya subāhoś ca. mārīcaḥ subāhuś ca balavantau rākṣasau.

rāvaṇo na vasati mama vane. kintu mārīcaḥ subāhuś ca mama vane vasataḥ. mārīcaḥ subāhuś ca na vasato laṅkāyām.

rāmeṇa mārīcaḥ subāhuś ca mārayitavyau.

daśaratho mahad bhayaṃ gacchati.

daśarathaḥ:

rāvaṇa! ahaṃ rāvaṇena saha na yoddhuṃ śaktaḥ. sarve ca devā na yoddhuṃ śaknuvanti rāvaṇena saha.

ko naro rāvaṇena saha yoddhuṃ śaktaḥ?

daśarathaḥ:

mārīcaḥ subāhuś ca balavantau rākṣasau. mārīcaḥ subāhuś ca rāmaṃ mārayetām.

ahaṃ na rāmaṃ dāsyāmi. ahaṃ mama priyaṃ putrakaṃ na tubhyaṃ dāsyāmi.

viśvāmitro na sukhitaḥ.