1.10 – 1.11 (bhīṣmaṃ rakṣantu!)

Change script:

Level 1Level 2Level 3Level 4
duryodhanaḥ:

bhīṣmo 'smān rakṣati. bhīṣmo balavān. vayaṃ balavantaḥ.

kintv asmākaṃ balaṃ na paryāptam.

kaḥ sarvān putrān pāṇḍo rakṣati? bhīmaḥ sarvān putrān pāṇḍo rakṣati. bhīmo balavān. sarve putrāḥ pāṇḍor balavantaḥ.

balaṃ pāṇḍu­putrāṇāṃ paryāptam.

asmākaṃ balaṃ na paryāptam. bhīṣmaṃ rakṣata, sarve!

duryodhano na sukhī.

duryodhanaḥ:

asmākaṃ balaṃ bhīṣmeṇa rakṣitam. kintv asmākaṃ balam a­paryāptam.

eteṣāṃ pāṇḍu­putrāṇāṃ balaṃ bhīmeṇa rakṣitam. eteṣāṃ balaṃ paryāptam.

yūyaṃ mama senāyām avasthitāḥ. sarve yūyaṃ bhīṣmaṃ rakṣata!

asmākaṃ bhīṣmābhirakṣitam (bhīṣmeṇa rakṣitam) balam a­paryāptam. eteṣāṃ bhīmābhirakṣitam (bhīmena rakṣitam) balaṃ paryāptam.

bhavantaḥ (yūyam) sarveṣv ayaneṣu yathā­bhāgam avasthitāḥ. sarve bhavanto bhīṣmam evābhirakṣantu!

a­paryāptaṃ tad asmākaṃ balaṃ bhīṣmābhirakṣitam paryāptaṃ tv idam eteṣāṃ balaṃ bhīmābhirakṣitam ॥ 10 ॥

ayaneṣu ca sarveṣu yathā­bhāgam avasthitāḥ bhīṣmam evābhirakṣantu bhavantaḥ sarva eva hi ॥ 11 ॥