1.12 – 1.19 (śaṅkhāḥ)

Change script:

Level 1Level 2Level 3Level 4

bhīṣmo duryodhanaṃ paśyati. bhīṣmo duryodhanaṃ harṣayitum icchati.

bhīṣmaḥ kathaṃ harṣayati duryodhanam? bhīṣmo nadati.

bhīṣmasya śaṅkhaḥ. bhīṣmaḥ śaṅkhaṃ dhamati. bhīṣmo naditvā śaṅkhaṃ dhamati.

sarve yodhāḥ śṛṇvanti nādaṃ bhīṣmasya. sarve yodhāḥ śṛṇvanti nādaṃ bhīṣmasya śaṅkhasya.

bahūnāṃ yodhānāṃ śaṅkhāḥ. bahavo yodhāḥ śaṅkhān dhamanti.

ke yodhāḥ śaṅkhān dhamanti?

kṛṣṇo 'rjunaś ca śaṅkhau dhamataḥ. bhīmo yudhiṣṭhiraś ca śaṅkhau dhamataḥ. nakulaḥ sahadevaś ca śaṅkhau dhamataḥ.

sarve putrāḥ pāṇḍoḥ śaṅkhān dhamanti.

kāśī­rājaḥ śikhaṇḍī dhṛṣṭadyumnaś ca śaṅkhān dhamanti. virāṭaḥ sātyakiś ca śaṅkhān dhamataḥ. drupadaḥ śaṅkhaṃ dhamati.

bahavaḥ putrā draupadyāḥ śaṅkhān dhamanti. abhimanyuś ca śaṅkhaṃ dhamati.

sarve putrā dhṛtarāṣṭrasya śṛṇvanti nādam. sarve putrā dhṛtarāṣṭrasya nādaṃ sarveṣāṃ śaṅkhānāṃ śṛṇvanti. sarve putrā dhṛtarāṣṭrasya bhītā bhavanti.

bhīṣmo duryodhanasya harṣaṃ saṃjanayitum iyeṣa. sa naditvā śaṅkhaṃ dadhmau.

tato bahavaḥ śaṅkhā bheryaś cābhyahanyanta. sa śabdo mahān abhavat.

sarve yodhāḥ, śrutvā bhīṣmasya nādam, śaṅkhān dadhmuḥ.

kṛṣṇo 'rjunaś ca, mahati rathe sthitau, śaṅkhau dadhmatuḥ. bhīmo yudhiṣṭhiraś ca śaṅkhau dadhmatuḥ. nakulaḥ sahadevaś ca śaṅkhau dadhmatuḥ.

sarve pāṇḍu­putrāḥ śaṅkhān dadhmuḥ.

kāśī­rājaḥ śikhaṇḍī dhṛṣṭadyumnaś ca śaṅkhān dadhmuḥ. virāṭaḥ sātyakiś ca śaṅkhān dadhmuḥ. drupadaś ca śaṅkhaṃ dadhmau.

sarve drupada­putrāḥ śaṅkhān dadhmuḥ. abhimanyuś ca śaṅkhaṃ dadhmau.

sarve dhṛtarāṣṭra­putrā bhītā abhavan. sa mahāñ śabdo dhṛtarāṣṭra­putrāṇāṃ hṛdayāni vyadārayat.

pratāpavān kuru­vṛddhaḥ pitāmahaḥ (bhīṣmaḥ) kim iyeṣa? bhīṣmo duryodhanasya harṣaṃ saṃjanayitum iyeṣa. sa siṃha­nādam uccair vinadya śaṅkhaṃ dadhmau.

tataḥ śaṅkhā bheryaḥ paṇavānaka­gomukhāś ca sahasaivābhyahanyanta. sa śabdas teṣāṃ tumulo 'bhavat.

tato mādhavaḥ pāṇḍavaś ca (kṛṣṇo 'rjunaś ca) divyau śaṅkhau pradadhmatuḥ. etau mahati syandane (rathe) sthitau. etat syandanaṃ śvetair hayair yuktam. mādhavaḥ pāṇḍavaś ca śvetair hayair yukte mahati syandane sthitau divyau śaṅkhau pradadhmatuḥ.

hṛṣīkeśaḥ (kṛṣṇaḥ) pāñcajanyaṃ nāma śaṅkhaṃ dadhmau. dhanaṃjayaḥ (arjunaḥ) devadattaṃ nāma śaṅkhaṃ dadhmau. vṛkodaro bhīma­karmā (bhīmaḥ) pauṇḍraṃ nāma mahā­śaṅkhaṃ dadhmau.

rājā kuntī­putro yudhiṣṭhiro 'nantavijayaṃ nāma śaṅkhaṃ dadhmau. nakulaḥ sahadevaś ca sughoṣa­maṇipuṣpakau nāma śaṅkhau dadhmatuḥ.

he pṛthivī­pate (dhṛtarāṣṭra)! parameṣvāsaḥ kāśyaḥ, mahā­rathaḥ śikhaṇḍī, dhṛṣṭadyumno virāṭaś ca, a­parājitaḥ sātyakiś ca, drupado draupadeyāś ca mahā­bāhuḥ saubhadraḥ (abhimanyuḥ subhadrā­putraḥ) ca, sarvaśaḥ pṛthak pṛthak śaṅkhān dadhmuḥ.

sa tumulo ghoṣo nabhaś ca pṛthivīṃ caiva vyanvanādayat. sa dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat.

tasya saṃjanayan harṣaṃ kuru­vṛddhaḥ pitāmahaḥ siṃha­nādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān ॥ 12 ॥

tataḥ śaṅkhāś ca bheryaś ca paṇavānaka­gomukhāḥ sahasaivābhyahanyanta sa śabdas tumulo 'bhavat ॥ 13 ॥

tataḥ śvetair hayair yukte mahati syandane sthitau mādhavaḥ pāṇḍavaś caiva divyau śaṅkhau pradadhmatuḥ ॥ 14 ॥

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ pauṇḍraṃ dadhmau mahā­śaṅkhaṃ bhīma­karmā vṛkodaraḥ ॥ 15 ॥

anantavijayaṃ rājā kuntī­putro yudhiṣṭhiraḥ nakulaḥ sahadevaś ca sughoṣa­maṇipuṣpakau ॥ 16 ॥

kāśyaś ca parameṣvāsaḥ śikhaṇḍī ca mahā­rathaḥ dhṛṣṭadyumno virāṭaś ca sātyakiś cā­parājitaḥ ॥ 17 ॥

drupado draupadeyāś ca sarvaśaḥ pṛthivī­pate saubhadraś ca mahā­bāhuḥ śaṅkhān dadhmuḥ pṛthak pṛthak ॥ 18 ॥

sa ghoṣo dhārtarāṣṭrāṇāṃ hṛdayāni vyadārayat nabhaś ca pṛthivīṃ caiva tumulo vyanunādayan ॥ 19 ॥