1.7 – 1.9 (senā duryodhanasya)

Change script:

Level 1Level 2Level 3Level 4
duryodhanaḥ:

ācārya, bahavo vīrāḥ senāyāṃ pāṇḍu­putrāṇām. kintu bahavo vīrā asmākaṃ senāyām.

asmākaṃ bahavo vīrāḥ. asmākaṃ bahavo balavanto vīrāḥ.

tān vīrāñ jānīhi!

ke vīrā duryodhanasya senāyām?

duryodhanaḥ:

ke vīrā mama senāyām?

tvaṃ mama senāyām. bhīṣmaś ca karṇaś ca mama senāyām. kṛpo mama senāyām. aśvatthāmā mama senāyām. putraḥ somadattasya mama senāyām.

ko bhīṣmaḥ? bhīṣmo balavān yodhaḥ. bhīṣmo duryodhanasya pitā­mahaḥ. bhīṣmaḥ pitā­mahaḥ sarveṣāṃ putrāṇāṃ dhṛtarāṣṭrasya. bhīṣmaḥ pitā­mahaḥ sarveṣāṃ pāṇḍu­putrāṇām.

duryodhanaḥ:

anye bahavo vīrā mama senāyām. ete vīrā mahyaṃ yoddhum icchanti.

ete vīrā balavantaḥ. sarva ete vīrā yoddhuṃ jānanti.

duryodhanaḥ:

ācārya, bahavo viśiṣṭā nāyakā asmākaṃ senāyām. ye 'smākaṃ viśiṣṭā nāyakāḥ, tāñ jānīhi!

ahaṃ saṃjñārthaṃ tān nāyakāṃs tubhyaṃ bravīmi. ka ete nāyakāḥ? ete tvaṃ bhīṣmaḥ karṇaḥ kṛpo 'śvatthāmā vikarṇaḥ saumadattiś ca.

anye ca bahavo vīrā mama senāyām. ete mahyaṃ jīvitāṃs tyaktavantaḥ. ete śastraiḥ praharanti.

sarva ete vīrā yuddhe viśāradāḥ.

he dvijottama (droṇa), asmākaṃ tu ye viśiṣṭā nāyakās tān nibodha (jānīhi). ete mama sainyasya nāyakāḥ. saṃjñārthaṃ tān nāyakāṃs te bravīmi.

ka ete nāyakāḥ? ete bhavān (tvam), bhīṣmaḥ, karṇaḥ, samitiṃjayaḥ (samiti (yuddhe) jayo yasya) kṛpaḥ, aśvatthāmā, vikarṇaḥ saumadattis tathaiva ca.

anye ca bahavo mad­arthe (mahyam) tyakta­jīvitā nānā­śastra­praharaṇāḥ śūrā mama senāyām. sarva ete yuddha­viśāradāḥ.

asmākaṃ tu viśiṣṭā ye tān nibodha dvijottama nāyakā mama sainyasya saṃjñārthaṃ tān bravīmi te ॥ 7 ॥

bhavān bhīṣmaś ca karṇaś ca kṛpaś ca samitiṃjayaḥ aśvatthāmā vikarṇaś ca saumadattis tathaiva ca ॥ 8 ॥

anye ca bahavaḥ śūrā mad­arthe tyakta­jīvitāḥ nānā­śastra­praharaṇāḥ sarve yuddha­viśāradāḥ ॥ 9 ॥