1.2 (saṃjayaḥ)

- saṃjayaḥ :
- senā - kṣetre .- senā - bahūnāṃ - pāṇḍuputrāṇāṃ - kṣetre .- duryodhanaḥ - senāṃ - paśyati .

- saṃjayaḥ :
- duryodhanaḥ - senāṃ - dṛṣṭvā - droṇaṃ - draṣṭum - icchati .- duryodhano - dṛṣṭvā - senāṃ - droṇaṃ - gacchati .




- saṃjayaḥ :
- rājan !- duryodhana - ācāryaṃ - gataḥ .- duryodhanaḥ - senāṃ - dṛṣṭvā - droṇaṃ - gataḥ .

- dhṛtarāṣṭraḥ :
- duryodhanaḥ - kiṃ - karoti ?- duryodhana - ācāryaṃ - gatvā - kiṃ - karoti ?

- saṃjayaḥ :
- duryodhano - bravīti .- duryodhana - ācāryaṃ - gatvā - bravīti .

- saṃjayaḥ :
- duryodhanaḥ - pāṇḍuputrāṇāṃ - senām - apaśyat .- sa - pāṇḍuputrāṇāṃ - vyūḍhāṃ - senām - apaśyat .- sa - pāṇḍuputrāṇāṃ - vyūḍhāṃ - senāṃ - dṛṣṭvā ,- ācāryaṃ - draṣṭum - aicchat .- sa - droṇam - ācāryam - upasamagacchat .- sa - ācāryam - upasaṃgamya - vacanam - abravīt .

rājā duryodhano vyūḍhaṃ pāṇḍavānīkam (pāṇḍavasenām )apaśyat .tadā tv anīkaṃ dṛṣṭvācāryam upasaṃgamya vacanam abravīt .