1.2 (saṃjayaḥ)

saṃjayaḥ :senā kṣetre .senā bahūnāṃ pāṇḍuputrāṇāṃ kṣetre .duryodhanaḥ senāṃ paśyati .

saṃjayaḥ :duryodhanaḥ senāṃ dṛṣṭvā droṇaṃ draṣṭum icchati .duryodhano dṛṣṭvā senāṃ droṇaṃ gacchati .




saṃjayaḥ :rājan !duryodhana ācāryaṃ gataḥ .duryodhanaḥ senāṃ dṛṣṭvā droṇaṃ gataḥ .

dhṛtarāṣṭraḥ :duryodhanaḥ kiṃ karoti ?duryodhana ācāryaṃ gatvā kiṃ karoti ?

saṃjayaḥ :duryodhano bravīti .duryodhana ācāryaṃ gatvā bravīti .

saṃjayaḥ :duryodhanaḥ pāṇḍuputrāṇāṃ senām apaśyat .sa pāṇḍuputrāṇāṃ vyūḍhāṃ senām apaśyat .sa pāṇḍuputrāṇāṃ vyūḍhāṃ senāṃ dṛṣṭvā ,ācāryaṃ draṣṭum aicchat .sa droṇam ācāryam upasamagacchat .sa ācāryam upasaṃgamya vacanam abravīt .

rājā duryodhano vyūḍhaṃ pāṇḍavānīkam (pāṇḍavasenām )apaśyat .tadā tv anīkaṃ dṛṣṭvācāryam upasaṃgamya vacanam abravīt .