1.3 (drupada­putraḥ)

Change script:

Level 1Level 2Level 3Level 4

duryodhano droṇaṃ paśyati.

ko droṇaḥ? droṇa ācāryo duryodhanasya. duryodhanaḥ śiṣyo droṇasya.

bahavo rāja­putrāḥ śiṣyā droṇasya. bahavaḥ śiṣyāḥ senāyāṃ duryodhanasya. bahavaḥ śiṣyāḥ senāyāṃ sarveṣāṃ pāṇḍu­putrāṇām.

duryodhanaḥ:

ācārya! paśya senām. paśya senāṃ sarveṣāṃ putrāṇāṃ pāṇḍoḥ.

duryodhanaḥ kiṃ karoti? duryodhanaḥ senāṃ darśayati. duryodhana ācāryāya senāṃ darśayati.

droṇaḥ senāṃ bahūnāṃ pāṇḍu­putrāṇāṃ paśyati. duryodhano droṇaś ca senāṃ pāṇḍu­putrāṇāṃ paśyataḥ.

sarve pāṇḍu­putrāḥ śatravo duryodhanasya. sarve pāṇḍu­putrā duryodhanaṃ mārayitum icchanti.

kiṃ sarve pāṇḍu­putrā droṇaṃ mārayitum icchanti?

sarve pāṇḍu­putrā droṇaṃ na mārayitum icchanti.

kasmāt? droṇa ācāryaḥ sarveṣāṃ pāṇḍu­putrāṇām. sarve pāṇḍu­putrā droṇasya śiṣyāḥ.

sarve pāṇḍu­putrā ācāryeṇa saha na yoddhum icchanti.

kintu sarvaiḥ pāṇḍu­putrair yoddhavyam. sarvaiḥ pāṇḍu­putrair droṇeṇa saha yoddhavyam.

kasmāt? droṇaḥ śatruḥ. droṇaḥ śatruḥ sarveṣāṃ putrāṇāṃ pāṇḍoḥ.

duryodhanaḥ:

paśya vyūḍhāṃ senāṃ pāṇḍu­putrāṇām.

kaḥ senām avyūhat? dhṛṣṭadyumnaḥ senām avyūhat.

dhṛṣṭadyumnas tava śiṣyaḥ. dhṛṣṭadyumno dhīmān.

tava dhīmāñ śiṣyaḥ senām avyūhat. tava dhīmāñ śiṣyo mama śatruḥ.

ko dhṛṣṭadyumnaḥ? dhṛṣṭadyumno dhīmān putro drupadasya.

drupadaḥ kaḥ? drupado rājā. drupadaḥ śatrur duryodhanasya.

drupadaḥ kasya senāyām? drupadaḥ pāṇḍu­putrāṇāṃ senāyām.

bahavo rājānaḥ senāyāṃ pāṇḍu­putrāṇām. bahavo rājānaḥ śatravo duryodhanasya.

duryodhanaḥ pāṇḍu­putrāṇāṃ senām apaśyat. senāṃ dṛṣṭvā droṇam agacchat.

droṇaḥ kaḥ? droṇa ācāryo bahūnāṃ rāja­putrāṇām.

duryodhanaḥ:

ācārya! paśya senāṃ pāṇḍu­putrāṇām. drupada­putras tava dhīmāñ śiṣyaḥ. tava dhīmāñ śiṣya etāṃ senāṃ pāṇḍu­putrāṇām avyūhat.

duryodhana uvāca:

ha ācārya, tava dhīmatā śiṣyeṇa drupada­putreṇa vyūḍhām etāṃ pāṇḍu­putrāṇāṃ mahatīṃ camūm (senām) paśya.

paśyaitāṃ pāṇḍu­putrāṇām ācārya mahatīṃ camūm vyūḍhāṃ drupada­putreṇa tava śiṣyeṇa dhīmatā ॥ 3 ॥