1.4 – 1.6 (senā pāṇḍu­putrāṇām)

Change script:

Level 1Level 2Level 3Level 4

duryodhanaḥ paśyati pāṇḍu­putrāṇāṃ senām. duryodhano droṇaś ca senāṃ pāṇḍu­putrāṇāṃ paśyataḥ.

duryodhano bahūn vīrān paśyati senāyām. duryodhano bahūn vīrān darśayaty ācāryāya.

duryodhanaḥ:

ahaṃ bahūn vīrān paśyāmi śatru­senāyām.

ete vīrā vīryavantaḥ. ete vīrā bhīma iva yudhyante. ete vīrā arjuna iva yudhyante.

ko bhīmaḥ? arjunaś ca kaḥ?

bhīmo 'rjunaś ca putrau pāṇḍoḥ. bhīmo 'rjunaś ca bhrātarau. bhīmo 'rjunaś ca vīryavantau rāja­putrau.

bhīmo 'rjunaś ca śatrū duryodhanasya. sarve pāṇḍu­putrāḥ śatravo duryodhanasya.

duryodhanaḥ kān vīrān paśyati? duryodhanaḥ kān vīrān paśyati senāyāṃ pāṇḍu­putrāṇām?

duryodhanaḥ:

ahaṃ yuyudhānaṃ paśyāmi. ahaṃ virāṭaṃ drupadaṃ ca paśyāmi.

yuyudhānaḥ kaḥ? yuyudhāno vīryavān yodhaḥ. virāṭo drupadaś ca vīryavantau rājānau.

duryodhanaḥ:

ahaṃ dhṛṣṭaketuṃ cekitānaṃ ca paśyāmi.

dhṛṣṭaketur vīryavān rājā. cekitāno vīryavān yodhaḥ.

duryodhanaḥ:

ahaṃ vīryavantaṃ kāśī­rājaṃ paśyāmi. kāśī­rājaḥ senāyāṃ pāṇḍu­putrāṇām.

ahaṃ purujitaṃ kuntibhojaṃ ca paśyāmi. ahaṃ śaibyaṃ paśyāmi.

kāśī­rājaḥ purujit kuntibhojaś ca sarve vīryavanto rājānaḥ. śaibyo vīryavān yodhaḥ.

duryodhanaḥ:

ahaṃ yudhāmanyum uttamaujasaṃ ca paśyāmi.

yudhāmanyur uttamaujāś ca vīryavantau bhrātarau. yudhāmanyur uttamaujāś ca śatrū duryodhanasya.

duryodhanaḥ:

ahaṃ paśyāmy abhimanyum.

abhimanyur arjunasya vīryavān putraḥ. abhimanyuḥ putraḥ pāṇḍu­putrasya.

duryodhanaḥ:

ahaṃ sarvān putrān draupadyāḥ paśyāmi. sarve putrā draupadyā vīryavantaḥ.

sarva ete vīrāḥ senāyāṃ pāṇḍu­putrāṇām. sarva ete vīrā na mama senāyām.

draupadī? draupadī putrī drupadasya. draupadī patnī sarveṣāṃ pāṇḍu­putrāṇām. draupadyā bahavaḥ patayaḥ!

duryodhanaḥ sarvān vīrān droṇāya darśayati.

duryodhanaḥ:

ācārya! sarva ete vīrā vīryavantaḥ. sarva ete vīryavanto vīrā mama śatravaḥ.

duryodhano rāja­putraḥ senām ācāryāya darśayati.

duryodhanaḥ:

ācārya! bahavo vīrāḥ senāyāṃ pāṇḍu­putrāṇām. ete vīrā bhīma iva yudhyante. arjuna iva yudhyante.

ahaṃ yuyudhānaṃ virāṭaṃ drupadaṃ ca paśyāmi. dhṛṣṭaketuṃ cekitānaṃ kāśī­rājaṃ ca paśyāmi. purujitaṃ kuntibhojaṃ śaibyaṃ ca paśyāmi. yudhāmanyum uttamaujasam abhimanyuṃ ca paśyāmi. ahaṃ sarvān putrān draupadyāḥ paśyāmi.

sarva ete vīrā vīryavantaḥ.

atra maheṣvāsāḥ (mahā­yodhāḥ) yudhi (yuddhe) bhīmārjuna­samāḥ śūrāḥ (vīrāḥ).

ete yuyudhānaḥ, virāṭaś ca, mahā­ratho drupadaś ca, dhṛṣṭaketuḥ, cekitānaḥ, vīryavān kāśi­rājaś ca, purujit, kuntibhojaś ca, nara­puṅgavaś ca śaibyaḥ, vikrānto yudhāmanyuś ca, vīryavān uttamaujāś ca, saubhadraḥ (abhimanyuḥ) draupadeyāḥ (draupadī­putrāḥ) ca.

sarva eva mahā­rathāḥ (mahānto yodhāḥ).

atra śūrā maheṣvāsā bhīmārjuna­samā yudhi yuyudhāno virāṭaś ca drupadaś ca mahā­rathaḥ ॥ 4 ॥

dhṛṣṭaketuś cekitānaḥ kāśi­rājaś ca vīryavān purujit kuntibhojaś ca śaibyaś ca nara­puṅgavaḥ ॥ 5 ॥

yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān saubhadro draupadeyāś ca sarva eva mahā­rathāḥ ॥ 6 ॥